वांछित मन्त्र चुनें

बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑२ऽ अप॒बाध॑मानः। प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेद्ध्यवि॒ता र॒था॑नाम् ॥३६ ॥

मन्त्र उच्चारण
पद पाठ

बृह॑स्पते। परि॑। दी॒य॒। रथे॑न। र॒क्षा॒हेति॑ रक्षः॒ऽहा। अ॒मित्रा॑न्। अ॒प॒बाध॑मान॒ इत्य॑प॒ऽबाध॑मानः। प्र॒भ॒ञ्जन्निति॑ प्रऽभ॒ञ्जन्। सेनाः॑। प्र॒मृ॒ण इति॑ प्रऽमृ॒णः। यु॒धा। जय॑न्। अ॒स्माक॑म्। ए॒धि। अ॒विता। रथा॑नाम् ॥३६ ॥

यजुर्वेद » अध्याय:17» मन्त्र:36


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर भी उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे (बृहस्पते) धार्मिकों वृद्धों वा सेनाओं के रक्षक जन ! (रक्षोहा) जो दुष्टों को मारने (अमित्रान्) शत्रुओं को (अपबाधमानः) दूर करने (प्रमृणः) अच्छे प्रकार मारने और (सेनाः) उनकी सेनाओं को (प्रभञ्जन्) भग्न करनेवाला तू (रथेन) रथसमूह से (युधा) युद्ध में शत्रुओं को (परि, दीया) सब ओर से काटता है, सो (जयन्) उत्कर्ष अर्थात् जय को प्राप्त होता हुआ (अस्माकम्) हम लोगों के (रथानाम्) रथों की (अविता) रक्षा करनेवाला (एधि) हो ॥३६ ॥
भावार्थभाषाः - राजा सेनापति और अपनी सेना को उत्साह कराता तथा शत्रुसेना को मारता हुआ धर्मात्मा प्रजाजनों की निरन्तर उन्नति करे ॥३६ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(बृहस्पते) बृहतां धार्मिकाणां वृद्धानां सेनानां वा पतिस्तत्संबुद्धौ (परि) सर्वतः (दीया) क्षिणुमहि। अत्र द्व्यचोऽस्तिङः [अष्टा०६.३.१३५] इति दीर्घः। अत्र व्यत्ययेनात्मनेपदम् (रथेन) रमणीयेन यानसमूहेन (रक्षोहा) यो रक्षांसि दुष्टान् हन्ति सः (अमित्रान्) न विद्यन्ते मित्राण्येषां तान् (अपबाधमानः) अपबाधते सः (प्रभञ्जन्) यः प्रभग्नान् करोति सः (सेनाः) (प्रमृणः) ये प्रकृष्टतया मृणन्ति हिंसन्ति तान् (युधा) युद्धे (जयन्) उत्कर्षं प्राप्नुवन् (अस्माकम्) (एधि) भव (अविता) रक्षिता (रथानाम्) रमणीयानां यानानाम् ॥३६ ॥

पदार्थान्वयभाषाः - हे बृहस्पते ! यो रक्षोहाऽमित्रानपबाधमानः प्रमृणः सेनाः प्रभञ्जँस्त्वं रथेन युधा शत्रून् परिदीया, स जयन्नस्माकं रथानामवितैधि ॥३६ ॥
भावार्थभाषाः - राजा सेनापतिं स्वसेनां च वर्द्धयन् शत्रुसेनां हिंसन् धार्मिकीं प्रजां सततमुन्नयेत् ॥३६ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - राजा व सेनापती यांनी आपल्या सेनेचा उत्साह वाढवावा व शत्रू सेनेचा संहार करून धार्मिक प्रजाजनांची सतत उन्नती करावी.